Total Pageviews

Tuesday, February 1, 2011

॥ मुद्‌गल पुराणे श्रीगणेश स्तोत्रं ॥


~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~
~~॥ मुद्‌गल पुराणे श्रीगणेश स्तोत्रं ॥~~
_______________________________
*******************************


॥  मुद्गलपुराणे श्रीगणेशस्तोत्रम् ॥


श्री गणेशाय नमः ।
स्कन्द उवाच :
नमस्ते योगरूपाय सम्प्रज्ञातशरीरिणे ।
असंप्रज्ञात मूर्ध्ने ते तयोर्योगमयाय च ॥1
वामाङ्ग भ्रान्तिरूपात् सिद्धिसर्वप्रदप्रभो ।
भ्रान्तिधारकरूपाव बुद्धिस्ते दक्षिणाङ्ग ते ॥2
मायासिद्धिस्तथादेवं मायिकोबुद्धिसंज्ञितः ।
तयोर्योगे गणेश ! त्वम् स्थितोऽसि नमोस्तुते ॥3
जगद्-रूपोगतारष्ट नकारो ब्रह्मवाचकः
तयोर्योगे हि गणपो नाम तुभ्यम् नमोनमः ॥4
चतुर्विधम् जगत्-सर्वम्  ब्रह्मतत्त्वप्रदात्मकं ।
हस्ताश्चत्वार एवम् ते चतुर्भुज नमोऽस्तुते ॥5
स्वसंवेद्यम् च यद्-ब्रहम तत्-तत् खेलकरो भवान् ।
तेन स्वानन्दवासी त्वम् स्वानन्दपतये नमः ॥6
त्वम् त्वम् चरसि भक्तानाम् तेषाम् वृद्धि समस्थितः ।
चौरवत् तेन ते भूत वै मूषको वाहनम् प्रभो ॥7
जगति ब्रह्मणि स्थित्वा भोगान् भुन्क्षि स्व-योगतः ।
जगद्भिर्ब्रह्मभिस्तेन तिष्ठितम् ज्ञाय तेन च ॥8
चौरवद्-भोगकर्त्ता त्वम् तेन ते वाहनम् परम् ।
मूषको मूषकारूढो हेरम्बाय नमो नमः ॥9
किम् स्तौमि त्वाम् गदाधीशः योगशान्तिधरम् परो ।
वेदादयोयुक्षान्तिम् अतो देवम् नमाम्यहम् ॥10
इति स्तोत्रम् समाकर्ण्य गणेशस्तमुवाचतः ।
वरं ब्रूणु महाभाग दास्यामि दुर्लभम् न ते ॥11
त्वयाकृतमिदम् स्तोत्रम् योगशान्तिप्रदम् भवेत् ।
मया भक्तिकरं स्कन्द सर्वसिद्धिप्रदम् तथा ॥12
यं यं इच्छसि तं तं वै दास्यमि स्तोत्रयन्त्रितः ।
पठते श्रुण्वते नित्यम् कार्त्तिकेय विशेषतः ॥13
इति श्रीमुद्गलपुराणान्तर्वर्ती गणेशस्तोत्रं समाप्तम्

_______________________________
*******************************
Listen to this 
@ :
http://www.youtube.com/watch?v=llIYV0SMJgI 

No comments:

LinkWithin

Blog Widget by LinkWithin

Followers

Blog Archive

About Me

My photo
ujjain, m.p., India
My Prominant Translation-Works Are: 1.अहं ब्रह्मास्मि - श्री निसर्गदत्त महाराज की विश्वप्रसिद्ध महाकृति "I Am That" का हिंदी अनुवाद, चेतना प्रकाशन मुम्बई, ( www.chetana.com ) से प्रकाशित "शिक्षा क्या है ?": श्री जे.कृष्णमूर्ति कृत " J.Krishnamurti: Talks with Students" Varanasi 1954 का "ईश्वर क्या है?" : "On God", दोनों पुस्तकें राजपाल संस, कश्मीरी गेट दिल्ली से प्रकाशित । इसके अतिरिक्त श्री ए.आर. नटराजन कृत, श्री रमण महर्षि के ग्रन्थों "उपदेश-सारः" एवं "सत्‌-दर्शनं" की अंग्रेज़ी टीका का हिंदी अनुवाद, जो Ramana Maharshi Centre for Learning,Bangalore से प्रकाशित हुआ है । I love Translation work. So far I have translated : I Am That (Sri Nisargadatta Maharaj's World Renowned English/Marathi/(in more than 17 + languages of the world) ...Vedanta- Classic in Hindi. J.Krishnamurti's works, : i) Ishwar Kyaa Hai, ii)Shiksha Kya Hai ? And some other Vedant-Classics. I am writing these blogs just as a hobby. It helps improve my skills and expressing-out myself. Thanks for your visit !! Contact : vinayvaidya111@gmail.com