Total Pageviews

Wednesday, March 1, 2023

The First Angel

Life : -The Face of. 

प्रथम - प्रथ्यते तत्  प्रथमं / प्रथमः वा प्रथा इति Mundakopanishad / मुण्डकोपनिषद् narrates :

ॐ ब्रह्मा देवानां प्रथमः सम्बभूव

विश्वस्य कर्ता भुवनस्य गोप्ता।।

स ब्रह्मविद्यां सर्वविद्याप्रतिष्ठा-

मथर्वाय ज्येष्ठपुत्राय प्राह।।१।।

अथर्वणे यां प्रवदेत ब्रह्मा-

थर्वा तां पुरोवाचाङ्गिरे।।

स भारद्वाजाय सत्यवहाय प्राह

भारद्वाजोऽङ्गिरसे परावराम्।।२।।

शौनको ह वै महाशालोऽङ्गिरसं विधिवदुपसन्नः पप्रच्छ।

कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवति।।३।।

तस्मै स होवाच। द्वे विद्ये वेदितव्ये इति ह स्म यद् ब्रह्मविदो वदन्ति परा चैवापरा च।।४।।

तत्रापरा ऋग्वेदो यजुर्वेदः सामवेदोऽथर्ववेदः शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषमिती। अथ परा यया तदक्षरमधिगम्यते।।५।।

यत्तदद्रेश्यमग्राह्यमगोत्रमवर्णमचक्षुःश्रोत्रं तदपाणिपादम्।.... नित्यं विभुं सर्वगतं सुसूक्ष्मं तदव्ययं यद्भूतयोनिं परिपश्यन्ति धीराः।।६।।

यथोर्णनाभिः सृजते गृह्णते च

यथा पृथिव्यामोषधयः सम्भवन्ति।।

यथा सतः पुरुषात्केशलोमानि

तथाक्षरात्सम्भवतीह विश्वम्।।७।।

तपसा चीयते ब्रह्म ततोऽन्नमभिजायते। 

अन्नात्प्राणो मनः सत्यं लोकाः कर्मसु चामृतम्।।८।।

यः सर्वज्ञः सर्वविद्यस्य ज्ञानमयं तपः। 

तस्मादेतद्ब्रह्म नामरूपमन्नं च जायते।।९।।

।।इति प्रथमो खण्डः समाप्तः।।

This उपनिषद् upaniShad is about the face / मुण्डः of life. Accordingly :

अङ्गिरा / अङ्गिरस् was the First Angel.

He was the first in the lineage of भृगु / भार्गव / कौशिक / गौतम clan. There was ushanA / उशना / उशनस्  mentioned in the कठोपनिषद् , वाजश्रवा नचिकेता as well. गौतम Gautam Buddha too belonged to this same clan / race. I am too in this भारद्वाज / Bharadwaja गोत्र / Gotra.

Incidentaly during March 2016, when I was living in Omkareshwar (precisely at नावघाट खेड़ी / बड़वाह / Baravaha) I was going through the Rigveda, was surprised when I saw a ऋचा RichA, in Mandala 2 where I saw the name -Vinay and my Gotra Bharadwaja at a place.

2.04.09:

स संनयः स विनयः पुरोहितः स सुष्टुतः स युधि ब्रह्मणस्पतिः।

चाक्ष्मो यद्वाजं भरते मती धनादित्सूर्यस्तपति तप्यतुर्वृथा।।

विभु प्रभु प्रथमं मेहनावतो बृहस्पतेः सुविदत्राणि राध्या।

इमा सातानि वेन्यस्य वाजिनो येन जना उभये भुञ्जते विशः।।

This has reference to the earlier very famous सूक्त sUkta :

2.023.01:

ॐ गणानां त्वा गणपतिं हवामहे कविः कवीनामुपश्रवस्तमम्।।

ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पत आ नः शृण्वन्नूतिभिः सीद सादनम्।।

This is important because I feel connected to this ancient clan of ऋषि अङ्गिरा / अङ्गिरस् / भरद्वाज.

(यद्वाजं भरते = beginning with Bharadwaja.)

I have already written in great details about these Sages and How the

सनातन धर्म / Sanatana Dharma

prevailed all over the whole earth since the  times immemorial. 

***




 


No comments:

LinkWithin

Blog Widget by LinkWithin

Followers

Blog Archive

About Me

My photo
ujjain, m.p., India
My Prominant Translation-Works Are: 1.अहं ब्रह्मास्मि - श्री निसर्गदत्त महाराज की विश्वप्रसिद्ध महाकृति "I Am That" का हिंदी अनुवाद, चेतना प्रकाशन मुम्बई, ( www.chetana.com ) से प्रकाशित "शिक्षा क्या है ?": श्री जे.कृष्णमूर्ति कृत " J.Krishnamurti: Talks with Students" Varanasi 1954 का "ईश्वर क्या है?" : "On God", दोनों पुस्तकें राजपाल संस, कश्मीरी गेट दिल्ली से प्रकाशित । इसके अतिरिक्त श्री ए.आर. नटराजन कृत, श्री रमण महर्षि के ग्रन्थों "उपदेश-सारः" एवं "सत्‌-दर्शनं" की अंग्रेज़ी टीका का हिंदी अनुवाद, जो Ramana Maharshi Centre for Learning,Bangalore से प्रकाशित हुआ है । I love Translation work. So far I have translated : I Am That (Sri Nisargadatta Maharaj's World Renowned English/Marathi/(in more than 17 + languages of the world) ...Vedanta- Classic in Hindi. J.Krishnamurti's works, : i) Ishwar Kyaa Hai, ii)Shiksha Kya Hai ? And some other Vedant-Classics. I am writing these blogs just as a hobby. It helps improve my skills and expressing-out myself. Thanks for your visit !! Contact : vinayvaidya111@gmail.com